Top latest Five bhairav kavach Urban news

Wiki Article



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥



 

ई.डी, सी.बी.आई, सी.आई.डी जैसे more info यदि बुरे केस हो तो, अवश्य ही अपराजिता स्तोत्र और भैरव कवच का पाठ करें।

ನಮಸ್ತ್ರೈಲೋಕ್ಯನಾಥಾಯ ನಾಥನಾಥಾಯ ವೈ ನಮಃ

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page