Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

ಮ್ರಿಯಂತೇ ಸಾಧಕಾ ಯೇನ ವಿನಾ ಶ್ಮಶಾನಭೂಮಿಷು

इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

मियन्ते साधका येन विना श्मशानभूमिषु।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥



Your browser isn’t supported any longer. Update it to find the here finest YouTube knowledge and our newest functions. Find out more

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page